This page has been fully proofread once and needs a second look.

सुभाषितप्रशंसा
 

137
 

जम्भाराती भकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं

रक्तैः सिक्ता इवॊौवौघैरुदयगिरितटीधातुधाराद्रवस्य ।

आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै

भूयासुर्भासयन्तो भुवनमभिनवा मानवो भानवीयाः ॥५१ ॥
 

138
 

भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां

लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्घाटनं कुर्वते ये ।

कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः

कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ ५२॥

एतौ मयूरस्य ।
 

---------
अथ सुभाषितप्रशंसा ॥५॥
 

139
 

संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम् ।

सूक्तं दति सुवर्णं कल्याणमनर्मिह धन्याः ॥ १ ॥
 

कस्यापि ।
 

140
 

कथमिह मनुष्यजन्मांमा संप्रविशति सदसि विबुधगमितायाम् ।

येन न सुभाषितामृतमाहाह्लादि निपीतमा तृप्तेः ॥ २ ॥
 

चाणक्यस्य ।
 

141
 

सुभाषितमयैर्द्रव्यैः संग्रहं न करोति यः ।
 

सोपि प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ ३ ॥
 

कस्यापि ।
 

142
 
२३
 

प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
 

भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ४ ॥
 

त्रिविक्रमभहस्य ।
 
ट्टस्य ।