This page has not been fully proofread.

सुभाषितप्रशंसा
 
137
 
जम्भाराती भकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं
रक्तैः सिक्ता इवॊौघैरुदयगिरितटीधातुधाराद्रवस्य ।
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा मानवो भानवीयाः ॥५१ ॥
 
138
 
भक्तिमह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां
लक्ष्मीमाकटुकामा इव कमलवनोद्घाटनं कुर्वते ये ।
कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ ५२॥
एतौ मयूरस्य ।
 
अथ सुभाषितप्रशंसा ॥५॥
 
139
 
संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम् ।
सूक्तं दवति सुवर्ण कल्याणमनर्धमिह धन्याः ॥ १ ॥
 
कस्यापि ।
 
140
 
कथमिह मनुष्यजन्मां संप्रविशति सदसि विबुधगमितायाम् ।
येन न सुभाषितामृतमाहादि निपीतमा तृप्तेः ॥ २ ॥
 
चाणक्यस्य ।
 
141
 
सुभाषितमयैव्यैः संग्रहं न करोति यः ।
 
सोपि प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ ३ ॥
 
कस्यापि ।
 
142
 
२३
 
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
 
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ४ ॥
 
त्रिविक्रमभहस्य ।