This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2440
 
यस्य प्रातः सुस्थितस्य श्वयं बहवोथवा ।
कुर्वन्ति युद्धमीज्ञाने तस्य स्याद्वैरिभिः सह ॥ ११८ ॥
 
2441
 
चतुष्पथे राजमार्गे गोवत्सां कामयेच्छुनिः ।
तत्र भीति समाख्याति स मासेनैव वैरिणाम ॥ ११९ ॥
 
2442
 
विशन स्थिमुखो गेहे स्वामिपुत्रादिमृत्यवे ।
 
क्रीडते शयने सार्धं तस्य सौख्यं प्रयच्छति ॥ १२० ॥
 
अथ शिवारुतम् ।
 
2443
 
अष्टदिशो रवियोगाज्ज्वलिता धूमान्विता छाया ।
सजला कर्दमधात्र्यो भस्मितदग्धे परिज्ञेयाः ॥ १२१ ॥
 
2444
 
प्रत्येकमेकं सततं सुमेरोः
 
प्रदक्षिणाभ्यागमनक्रमेण ।
 
दिवारजन्योः प्रहराट केन
 
प्रतापयत्युष्णकरो दिशोटौ ॥ १२२ ॥
 
2445
 
ने शिवाय शिवा रटति भास्वदग्धासु तिसृषु काष्ठासु ।
पञ्चसु शान्तासु भवत्येवं शास्त्रादृतः पन्थाः ॥ १२३ ॥
 
2446
 
दिशि ज्वलन्त्यां मरणं प्रदिष्टं
संधुक्षितायां संकलार्थनाशः ।
छायाजलाकर्दमितासु दिक्षु
 
जयो धरित्र्यां कथितोर्थलाभः ॥ १२४ ॥