This page has been fully proofread once and needs a second look.

२२
 
शार्ङ्गधरपद्धतिः
 

 
132
 

उद्यत्करकरर्वालः शकतिमिरध्वंसने महानिपुण: ।

कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ ४६ ॥
 

शार्ङ्गधरस्य ।
 

133
 

पाठीन: कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो

राम: कंसनिपूदनो दशबल: कल्की च नारायणः ।

युष्माकं स विभूतयेस्तु भगवान्सेतुर्भवाम्भोनिधा-
बु

वु
त्ताराय युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ ४७ ॥
 

हनुमतः ।
 

अथ लक्ष्मीः ।
 

134
 

पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः ।
 

यत्र संक्रान्तविबिम्बेन हरिणा हरिणायितम् ॥ ४८ ॥
 

कस्यापि ।
 

135
 

उत्तिष्ठन्त्या रतान्ते भर मुरगपतौ पाणिनैकेन कृत्वा

धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या ।

भूयस्तत्काल कान्तिद्विगुणितसुरतमीप्रीतिना शौरिणा वः

शय्यामालिङ्ग्य नीतं वपुरलसलसासद्वाहु लक्ष्म्याः पुनातु ॥४९ ॥
 

निशानारायणस्य ।
 

अथ सूर्यः ।
 

133
 
6
 
सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा
मि

भिल्
ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु ।

कान्ताः कुङ्कमशङ्कया करतले मुद्रन्ति लमंग्नं च य-

त्
तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः ॥ ५० ॥
 
4
 

त्रिविक्रमस्य ।