This page has not been fully proofread.

२२
 
शार्ङ्गधरपद्धतिः
 
132
 
उद्यत्करकरर्वालः शकतिमिरध्वंसने महानिपुण: ।
कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ ४६ ॥
 
शार्ङ्गधरस्य ।
 
133
 
पाठीन: कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो
राम: कंसनिपूदनो दशबल: कल्की च नारायणः ।
युष्माकं स विभूतयेस्तु भगवान्सेतुर्भवाम्भोनिधा-
बुत्ताराय युगे युगे युगपतित्रैलोक्यनाथो हरिः ॥ ४७ ॥
 
हनुमतः ।
 
अथ लक्ष्मीः ।
 
134
 
पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः ।
 
यत्र संक्रान्तविम्बेन हरिणा हरिणायितम् ॥ ४८ ॥
 
कस्यापि ।
 
135
 
उत्तिष्ठन्त्या रतान्ते भर मुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या ।
भूयस्तत्काल कान्तिद्विगुणितसुरतमीतिना शौरिणा वः
शय्यामालिङ्गय नीतं वपुरलसलसाहु लक्ष्म्याः पुनातु ॥४९ ॥
 
निशानारायणस्य ।
 
अथ सूर्यः ।
 
133
 
सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा
मिली पलवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु ।
कान्ताः कुङ्कमशङ्कया करतले मुद्रन्ति लमं च य-
तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः ॥ ५० ॥
 
4
 
त्रिविक्रमस्य ।