This page has not been fully proofread.

शार्ङ्गधरपानेः
 
स्याद्गर्भवत्याः सुतजन्म हेतु-
श्रेष्टाश्च कन्याजननाय वामाः ॥ ७७ ।
 
2400
 
विवामिश्वासविजृम्भणानि
स्वापका साङ्गबिमोटनानि ।
यद्याचरत्याशु तदा करोति
वा गर्भवत्याः खलु गर्भपातम् ॥ ७८ ॥
 
2401
 
दिवस्थानचेष्टानिनदै: प्रशान्तैः
 
मश्रेषु सौम्येषु शुभानुकारी ।
नतुर्भिरेतैस्तु भवेत्प्रदीप्तैः
 
प्रश्शेषु दींतेषु शुभाय यक्षः ॥ ७९ ॥
 
अथ रोगिप्रश्नः ।
 
2402
 
पृढे निमित्त श्रवणे विधूय
संकोच्य गांत्राण्यांखलानि शेते ।
कौलेयकचेत्तदुपैति रोगी
परेतनाथावसथं क्षणेन ॥८० ।
 
2403
 
अवामभागेन यदा वलिवा
 
वा पृष्ठकण्डूतिमपाकरोति ।
तदा तत्रैव कृतान्त
गेहे
रोगाभिभूतो नियतं प्रयाति ॥ ८१ ॥
 
2404
 
पुनः पुनदक्षिणमुरुभाग
लिहन्दिनैः पञ्चमिराह मृत्युम् ।