This page has not been fully proofread.

शकुनज्ञानम्
 
परामुखे वाथ पलायमानं
 
भङ्गो भवेन्नैव भवेत्तु संधिः ॥ ७२ ॥
 
अथ युद्धप्रश्नः ।
 
2395
 
दिक्स्थानचेष्टानिनँदैः प्रदीप्तो
 
जयाय युद्धे नियमेन योद्धुः !
त एव शान्तः समरे करोति
वन्धं वधं तस्य पराजयं च ॥ ७३ ॥
 
अथ विविधप्रश्नः ।
 
2396
 
शुभंस्वरो यः शुभचेष्टितः श्वा
कैरोति मूत्रं च शुभप्रदेशे ।
दाव्यं साबुद्यमिन हृदिस्
निःसंशयं धान्यधनादिलाभम् ॥ ७४ ॥
 
2397
 
उपस्थित प्राकृतपुण्यपाका-
पुरः स्थितो दक्षिणपाणिना स्वम् ।
शिरः स्पृशेदक्षिणचेष्टितो वा
 
यो मण्डलो मण्डललाभदोसौ ॥ ७५ ॥
 
2398
 
उच्छ्रासहिक्काशयनाङ्गभङ्ग
विष्ठावमिश्वासविजृम्भणानि ।
वक्रं सुनोधन्मिपितां च दृष्टि
 
द्यूते प्रशंसन्ति च वामंचेष्टम् ॥ ७६ ॥
 
2399
 
संमूत्रयञ्च रमणीयदेशे
चेटामवामां ललितां प्रकुर्वन् ।
 
३५३