This page has been fully proofread once and needs a second look.

अथाशिषः
 

 
127
 

ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः

क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः ।

ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोङ्गि घ्रिदण्डः

श्रेयसैस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ ४१ ॥
 

दण्डिनः ।
 

128
 

किं दोर्भ्यां किमु कार्मुकोपनिषदा भर्गप्रसादेन किं

किं वेदाधिगजेमेन भास्वति भू भृगोर्वंशे च किं जन्मना ।

किं चानेन ममाद्भुतेन तरसा पीडां कृतान्तोपि चे-

द्वित्प्राणां कुरुतेन्तरित्यनुशयो रामस्य पुष्णातु वः ॥ ४२ ॥
 

हनूमतः ।
 

129
 

कूमोंर्मो मूलवदालवालवदपां राशिर्लतावद्दिशो

मेघा: पल्लववत्प्रसूनफलवन्नक्षत्र सूर्येन्दवः ।

स्वामिन्व्योमतरुः क्रमे मम कियाञ्छुछ्रुत्वेति गां मारुतेः

सीतान्वेषण माढेदिशन्दिशतु वो रामः सलज्जः श्रियम् ॥ ४३ ॥
 

कस्यापि
 
२१
 

130
 

कृष्ण त्वं नवयौवनोसि चपलाः प्रायेण गोपाङ्गनाः

कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः ।

तद्याचेञ्जलिना भवन्तमधुना वृन्दावनं महिद्विना

मा यासीरिति नन्दगोपत्रचसां नम्रो हरिः पातु वः ॥४४॥

बिल्वमङ्गली लश्रीचरणानाम्
 

131
 

ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं

पश्यानङ्गशरातुरं जनमिसंमं त्रातापि नो रक्षसि ।

मिथ्याकारुणिकोसि निर्दयतरस्त्वत्तः कुतोन्यः पुमा-

ञ्शश्वन्मारवधूमिरित्यभिहितो बुद्धो जिनः पातु वः ॥ ४५ ॥
 

श्रीहरिगणस्