This page has not been fully proofread.

अथाशिषः
 
127
 
ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः ।
ज्योतिश्चक्राक्षदण्डत्रिभुवनविजयस्तम्भदण्डोङ्गि दण्डः
श्रेयसैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ ४१ ॥
 
दण्डिनः ।
 
128
 
किं दो किम कार्मुकोपनिषदा भर्गप्रसादेन किं
किं वेदाधिगजेन भास्वति भूगोशे च किं जन्मना ।
किं चानेन ममाद्भुतेन तरसा पीडां कृतान्तोपि चे-
द्वित्राणां कुरुतेन्तरित्यनुशयो रामस्य पुष्णातु वः ॥ ४२ ॥
 
हनूमतः ।
 
129
 
कूमों मूलवदालवालवदपां राशिलतावद्दिशो
मेघा: पल्लववत्प्रसूनफलवन्नक्षत्र सूर्येन्दवः ।
स्वामिन्व्योमतरुः क्रमे मम कियाञ्छुति गां मारुतेः
सीतान्वेषण माढेशन्दिशतु वो रामः सलज्जः श्रियम् ॥ ४३ ॥
 
कस्यापि
 
२१
 
130
 
कृष्ण त्वं नवयौवनोसि चपलाः प्रायेण गोपाङ्गनाः
कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः ।
तद्याचेञ्जलिना भवन्तमधुना वृन्दावनं महिना
मा यासीरिति नन्दगोपत्रचसां नम्रो हरिः पातु वः ॥४४॥
बिल्वमङ्गली चरणानाम ।
 
131
 
ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पश्यानङ्गशरारं जनमिसं त्रातापि नो रक्षसि ।
मिथ्याकारुणिकोसि निर्दयतरस्त्वत्तः कुतोन्यः पुमा-
ञ्शश्वमारवधूमिरित्यभिहितो बुद्धो जिनः पातु वः ॥ ४५ ॥
 
श्रीहरिगणस्थ ।