This page has not been fully proofread.

उपवन विनोदः
 
2275
 
प्रियङ्गुवरकर्कारीवेतसार्जुनवल्कलैः ।
क्षीरसिद्धैर्विलिमानां स्रावः शाम्यति शाखिनाम् ॥ १९४ ॥
 
अथ विचित्रकरणम् ।
 
2276
 
वृक्षायुर्वेदफलं मनोहरं शास्त्रतः सिद्धम् ।
नानाविधानचित्रं चित्रीकरणं प्रवक्ष्यामि ॥ १९५ ॥
 
2277
 
सुरभिसुमनोलब्धामोदां निधाय च मृत्तिकां
धत्रखदिरयोः काथाम्भोभिः सुगन्धिभिरुक्षणात् ।
मलयजरजोले पाडूपवतस्य च भूरुहां
 
व्रजति कुसुमं निर्गन्धानामतीव सुगन्धताम् ॥ १९६ ॥
 
2278
 
यत्रतिलनिशापलाशैरुपचितमूला तदम्बुसिक्ता च ।
ज्वलदनलोपममसकृत्कर्पासी तूलकं सूते ॥ १९७ ॥
 
2279
 
शाल्मलीत्वग्निशानीलीत्रिफलाकुष्ठसीधुभिः ।
सकृल्ले पोपचारेण शुकपक्षनिभं भवेत् ॥ १९८ ॥
 
2280
 
मञ्जिष्ठातिलयवपीतसारसारै-
जीवन्तीदल सहितैर्मनः शिलाजैः ।
गोजाविप्रचुरपयःशृतैर्विलिता
 
कर्पासी प्रसवति तूलकं खनीलम् ॥ १९९ ॥
 
2281
 
संपक्केक्षुर सविदारिकन्दक विलिप्तमूलभागस्य ।
सिक्तम्येक्षुरसेन च तरोरकाले भवेत्कुसुमम् ॥ २०० ॥
 
2282
 
तिलखलिविडङ्गगोमयविलोोडितेक्षुर ससेचितस्य तरोः ।
फलकुसुममकालभवं मनोहरं फलति लोकस्य ॥ २०१ ॥