This page has been fully proofread once and needs a second look.

शार्ङ्गधर पद्धतिः
 

122
 

कोयं द्वारि हरिः प्रयाह्युपत्रनं शाखामृगस्यात्र कि
किं
कृष्णोहं दयिते विभूबिभेमि सुतरां कृष्णादहं वानरात् ।

राधेहं मधुसूदनो व्रज लतां तामेव पुष्पान्विता-

मित्थं निर्वचनीकोकृतो दयितया हो ह्रीणो हरिः पातु वः ॥ ३६ ॥
 

कस्यापि !
 

अथ दशावताराः ।
 

123
 

दिश्याइःद्वः शकुलाकृतिः स भगवान्नैःश्रेयसीं संप
दं
यस्य स्फूर्जदतुच्छपुच्छाशेछशिखरप्रेजोरेंग्खोलनक्रीडनैः ।

विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसंगतै-

र्
गङ्गासागर संगमप्रणयिनी जाता विहायःस्थली ॥ ३७ ॥
 

124
 

निष्प्रत्यूह मनल्पकल्पचलित त्रैलोक्यरक्षागुरु:

क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दां मुदम् ।

कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलु-

-
पष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ॥ ३८ ॥
 

125
 

दृप्यद्दैत्यकुटुम्बिनीजनमनःसंतोषसंकोचनः

कुर्याद्विश्वमनश्वरं स भगवान्क्रोरीडावतारो हरिः
यहं

यद्दं
ष्ट्राङ्कुर कोटिकोटर कुटी कोणान्तरस्थेयसी

पृथ्वी भात्यवदात केतकदलालीनेव भृङ्गाङ्गना ॥ ३९ ॥
 

हनुमत एते ।
 

126
 

चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते

धगद्धगिति मेदसि स्फुटरवास्थिनि ष्ठागिति ।

पुनातु भवतो हरेर मरवैरिवक्षःस्थल-
कु

क्व
णत्कार जपञ्जर क्रक चकाषजन्मानलः ॥ ४० ॥
 

वाक्पतिराजस्य