This page has not been fully proofread.

उपवनविनोद:
 
2261
 
कटुतिक्तकषायर सैः पवनः पित्तं कटूष्णलवणाम्लैः ।
स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ॥ १८० ॥
 
2262
 
सुस्निग्धैः पिशितरसैः प्रयाति वातः
 
:
 
मुस्निग्धैर्मधुरहिमैर्जलैश्च पित्तम् ।
कटुम्लैरहिमजलैः कषाय रूक्षैः
 
श्लेष्मापि क्रमविहितैः प्रयाति नाशम् ॥ १८१ ॥
 
2263
 
रौक्ष्यं ग्रन्थिः कुटिलता वातावृक्षस्य जायते ।
गोविड्लोधवसाकुणपजलैस्तज्जयो भवेत् ॥ १८२॥
 
2264
 
दोषैर्यस्य विना प्रवालकुसुमम्लानिर्विरूढं वपु-
र्मूले तस्य तरोर्भवन्ति कृमयो यत्नाच्च तानुद्धरेत् ।
गोमूत्राज्यविडङ्गसर्षपतिलैर्लिप्त: प्रन टैस्ततः
सिक्तः क्षीरजलैरुदेति सहसा धूपैश्च धूपायितः ॥ १८३ ॥
 
2265
 
करारग्वधारिष्टसमपर्णत्व चांकृतः ।
 
उपचार: क्रिमिहरो मूत्रमुस्तविडङ्गवान् ॥ १८४ ॥
 
2266
 
कुणपजलपयोनिषिक्तमूलः
सरसिजकन्दविलिप्तसर्वगात्रः ।
तरुरनलहतो बिभर्ति भूयो
 
मरकतरङ्गहरिन्ति पद्धवानि ॥ १८५ ॥
 
2287
 
प्रक्षा दुम्बरत्वग्घृतमधुमधुरोच्छिष्टदुग्धैर्विलितः
स्तम्भैरुत्तम्भ्य रज्ज्वा परिकलितवपुः पूरितः लक्षमृद्भिः ।