This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2238
 
कोशातकी दलाशेफाकथितामिषाम्भ:-
संसेचनाच्च सुकणारजसा च युक्तः ।
लब्धोपचारमथ धूपंजलाभिषिक्तः
 
शोभां विभति नितरां कुसुमैर्मधूकः ॥ १५७ ॥
 
2239
 
तिल यष्टिमधुक मधुभिमिश्रितजलसेकतर्पिता बदरी ।
कुणपैरुपचितमूला फलति फलं शर्करामधुरम् ॥ १५८ ॥
 
2240
 
अजैडकास्करत्रिविडङ्ग-
किण्वोपचारेण च बीजपूरः ।
भूयोश्वमूत्राविलवारिसिक्तः
 
फलानि धत्ते सुबहूनि शश्वत् ॥ १५९ ॥
 
2241
 
वृश्चिककण्टकविद्धाः सुरभीघृतधूपिता हि निखिललता: ।
मूषकक्रोलवसाभिः संसिक्ताः म्यु: फलैर्नम्राः ॥ १६० ॥
 
2242
 
सुरभिजलनिषेकतो निदाघे
 
कुणपजलेन च केतकी निषिक्ता ।
जलधर समये सुगन्ध सूची-
चयनिचितानि बिभर्ति पद्धवानि ॥ १६१ ॥
 
2243
 
यस्य कस्यापि पुष्पस्य सौरभेणाधिवासितान् ।
मृत्तिकाशकलान्मूले वृक्षाणां बहलाक्षिपेत् ॥ १६२. ॥
 
2244
 
कुष्ठपत्रसुरामुस्तात गरोशीर
चूर्णकैः ।
मिश्रितेनाम्भसा सेकान्मासं सौरभसंभवः ॥ १६३ ॥