शार्ङ्गधरपद्धतिः /344
This page has not been fully proofread.
  
  
  
  22
  
  
  
   
  
  
  
उपवनविनोदः
   
  
  
  
कथितमथ कुलत्थचूर्णकं वा
जलमपि वृद्धिकरं सदा शफर्याः ॥ १५१ ॥
   
  
  
  
2233
   
  
  
  
यस्त्रिफलाशफरी घृतलिप्मो
धूपित आद्यफलत्रयधूपैः ।
आमफलैरिह दाडिमशाखी
   
  
  
  
तालफलानि विडम्बयतीव ॥ १५२ ॥
   
  
  
  
2234
   
  
  
  
दधिमस्तुकाञ्जिकसुराबदरी-
तिलमेथिकाकुणपसीधुपयः ।
फलिनीकदम्बकरिकेसरका-
कुरुते सुगन्धिबहुपुष्पयुतान् ॥ ६५३ ॥
   
  
  
  
2235
   
  
  
  
प्रियङ्गगुञ्जाफलनिम्बपिप्पली-
व चाहरिद्रातिल सर्षपैः समैः ।
घृताश्वकर्णाम्बु विलोद्य पायये-
त्सचम्पके नागतरौ सुवृद्धिदम् ॥ १५४ ॥
   
  
  
  
2236
   
  
  
  
सिक्ताम्भोभिः पललतुषयोः कुक्कुटानां पुरीषं
मूले दवा सकुसुमफला गोस्तनी वृद्धिमेति ।
स्कन्धन्यस्तैः पनसतरवोप्याशु पालालभारै-
र्मूलादयं दधति च वचावारिसिक्ताः फलानि ॥ १५५ ॥
   
  
  
  
2237
   
  
  
  
सर्पिर्गुडक्षीरमधूपचारं
   
  
  
  
दत्त्वा निषिक्तौ च कपित्थबिल्वौ ।
पीयूषकल्पान्यतिमांसलानि
फलान्यनस्थीनि सदा दधाते ॥ १५६ ॥
   
  
  
  
  
उपवनविनोदः
कथितमथ कुलत्थचूर्णकं वा
जलमपि वृद्धिकरं सदा शफर्याः ॥ १५१ ॥
2233
यस्त्रिफलाशफरी घृतलिप्मो
धूपित आद्यफलत्रयधूपैः ।
आमफलैरिह दाडिमशाखी
तालफलानि विडम्बयतीव ॥ १५२ ॥
2234
दधिमस्तुकाञ्जिकसुराबदरी-
तिलमेथिकाकुणपसीधुपयः ।
फलिनीकदम्बकरिकेसरका-
कुरुते सुगन्धिबहुपुष्पयुतान् ॥ ६५३ ॥
2235
प्रियङ्गगुञ्जाफलनिम्बपिप्पली-
व चाहरिद्रातिल सर्षपैः समैः ।
घृताश्वकर्णाम्बु विलोद्य पायये-
त्सचम्पके नागतरौ सुवृद्धिदम् ॥ १५४ ॥
2236
सिक्ताम्भोभिः पललतुषयोः कुक्कुटानां पुरीषं
मूले दवा सकुसुमफला गोस्तनी वृद्धिमेति ।
स्कन्धन्यस्तैः पनसतरवोप्याशु पालालभारै-
र्मूलादयं दधति च वचावारिसिक्ताः फलानि ॥ १५५ ॥
2237
सर्पिर्गुडक्षीरमधूपचारं
दत्त्वा निषिक्तौ च कपित्थबिल्वौ ।
पीयूषकल्पान्यतिमांसलानि
फलान्यनस्थीनि सदा दधाते ॥ १५६ ॥