This page has not been fully proofread.

22
 
उपवनविनोदः
 
कथितमथ कुलत्थचूर्णकं वा
जलमपि वृद्धिकरं सदा शफर्याः ॥ १५१ ॥
 
2233
 
यस्त्रिफलाशफरी घृतलिप्मो
धूपित आद्यफलत्रयधूपैः ।
आमफलैरिह दाडिमशाखी
 
तालफलानि विडम्बयतीव ॥ १५२ ॥
 
2234
 
दधिमस्तुकाञ्जिकसुराबदरी-
तिलमेथिकाकुणपसीधुपयः ।
फलिनीकदम्बकरिकेसरका-
कुरुते सुगन्धिबहुपुष्पयुतान् ॥ ६५३ ॥
 
2235
 
प्रियङ्गगुञ्जाफलनिम्बपिप्पली-
व चाहरिद्रातिल सर्षपैः समैः ।
घृताश्वकर्णाम्बु विलोद्य पायये-
त्सचम्पके नागतरौ सुवृद्धिदम् ॥ १५४ ॥
 
2236
 
सिक्ताम्भोभिः पललतुषयोः कुक्कुटानां पुरीषं
मूले दवा सकुसुमफला गोस्तनी वृद्धिमेति ।
स्कन्धन्यस्तैः पनसतरवोप्याशु पालालभारै-
र्मूलादयं दधति च वचावारिसिक्ताः फलानि ॥ १५५ ॥
 
2237
 
सर्पिर्गुडक्षीरमधूपचारं
 
दत्त्वा निषिक्तौ च कपित्थबिल्वौ ।
पीयूषकल्पान्यतिमांसलानि
फलान्यनस्थीनि सदा दधाते ॥ १५६ ॥