शार्ङ्गधरपद्धतिः /343
This page has not been fully proofread.
  
  
  
  ३२८
  
  
  
   
  
  
  
शार्ङ्गधरपद्धतिः
   
  
  
  
तस्यां प्रणीतं सुरसं च तोयं
   
  
  
  
कृष्णाथवा यत्र च तिक्कमृत्स्ना ॥ १४५ ॥
   
  
  
  
2227
   
  
  
  
सशर्करामात मही कषायं
   
  
  
  
क्षारं धरित्री कपिला करोति ।
   
  
  
  
आपाण्डुरायां लवणं प्रदिष्ट-
मिष्टं पयो नीलवसुंधरायाम् ॥१४६ ॥
   
  
  
  
अथ पोषणविधिः ।
   
  
  
  
2228
   
  
  
  
फलकुसुमसंपदुचिता रोपणतो भवति केवलान्न यतः ।
पोषणविधिमथ संमतमनोकहानामतो वक्ष्ये ॥ १४७ ॥
   
  
  
  
2229
   
  
  
  
खर्जूरविल्वलकुचाः सितसर्षपेण
   
  
  
  
पिण्याकतच तुषवारिवशेन चाम्राः ।
ऐरावता निचुलपत्रजलोक्षणेन
   
  
  
  
सत्रीहिमांससलिलेन च यान्ति वृद्धिम् ॥ १४८ ॥
   
  
  
  
2230
   
  
  
  
प्राचीनामलकतरोः प्रिया हि माषा:
क्षीराम्भो हितमिह बालतिन्दुकानाम् ।
   
  
  
  
प्रीयन्ते यवरजसा च नालिकेराः
सर्वेषां भवति रुचिर्हि निम्नभूमौ ॥ १४९ ॥
   
  
  
  
2231
   
  
  
  
कुरङ्गकिटिसारङ्गशृगालाश्वादिमेदसा ।
   
  
  
  
कथितेन सदुग्धेन पञ्चपल्लववारिणा ।
कृतसेको भवेदाशु सहकारोतिसौरभः ॥ १५० ॥
   
  
  
  
2232
   
  
  
  
घृतकुणपवचावराहविष्ठा-
सालेलमतीव सुखाय दाडिमानाम् ।
   
  
  
  
  
शार्ङ्गधरपद्धतिः
तस्यां प्रणीतं सुरसं च तोयं
कृष्णाथवा यत्र च तिक्कमृत्स्ना ॥ १४५ ॥
2227
सशर्करामात मही कषायं
क्षारं धरित्री कपिला करोति ।
आपाण्डुरायां लवणं प्रदिष्ट-
मिष्टं पयो नीलवसुंधरायाम् ॥१४६ ॥
अथ पोषणविधिः ।
2228
फलकुसुमसंपदुचिता रोपणतो भवति केवलान्न यतः ।
पोषणविधिमथ संमतमनोकहानामतो वक्ष्ये ॥ १४७ ॥
2229
खर्जूरविल्वलकुचाः सितसर्षपेण
पिण्याकतच तुषवारिवशेन चाम्राः ।
ऐरावता निचुलपत्रजलोक्षणेन
सत्रीहिमांससलिलेन च यान्ति वृद्धिम् ॥ १४८ ॥
2230
प्राचीनामलकतरोः प्रिया हि माषा:
क्षीराम्भो हितमिह बालतिन्दुकानाम् ।
प्रीयन्ते यवरजसा च नालिकेराः
सर्वेषां भवति रुचिर्हि निम्नभूमौ ॥ १४९ ॥
2231
कुरङ्गकिटिसारङ्गशृगालाश्वादिमेदसा ।
कथितेन सदुग्धेन पञ्चपल्लववारिणा ।
कृतसेको भवेदाशु सहकारोतिसौरभः ॥ १५० ॥
2232
घृतकुणपवचावराहविष्ठा-
सालेलमतीव सुखाय दाडिमानाम् ।