This page has not been fully proofread.

अथाशिषः
 
116
 
अस्मिन्कुञ्जे विनापि प्रचलति पवनावर्तते कोपि नूनं
पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेर्भकाणाम् ।
तस्मिन्राधासखो वः सुखयतु विलसलीलया कैटभारि-
व्यतन्त्रानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान्
 
कस्यापि ।
 
॥३०॥
 
117
 
दर्पणार्पित मालोक्य मायालीरूपमात्मनः ।
 
आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ३१ ॥
 
कस्यापि ।
 
119
 
हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् ।
राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ३३ ॥
 
118
 
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजन: संभावयत्यन्यथा ।
 
इत्यामन्त्रणभङ्गेि·सृचितवृथावस्थानखेदालसा-
माश्लिष्यन्पुलकाङ्कुराञ्चिततनुपीं हरिः पातु वः ॥ ३२ ॥
 
कस्यापि ।
 
१९
 
कुमुदस्य ।
 
120
 
रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु-
वीचा पञ्चवटीवने निवसतस्तस्याहरद्रावणः ।
कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां
सौमित्रे क धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ ३४ ॥
 
वसुंधरस्य ।
 
121
 
सकलभुवनबन्धोर्वैर भिन्दोः सरोजै-
रनुचितमिति मत्वा यः स्वपादारविन्दम् ।
घदयितुमिव मायी योजयत्याननेन्दौ
 
वटदलपुटशायी मङ्गलं वः कृषीष्ट ॥ ३५ ॥
 
कस्यापि ।