This page has not been fully proofread.

३२४
 
शार्ङ्गधरपद्धतिः
 
2191
 
सर्वेषां वृक्षाणामधःस्थितं दर्दुरं यदा पश्येत् ।
तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः ॥ ११० ॥
 
2192
 
उत्तरतथ मधूकादहिनिलयः पश्चिमोत्तरे तोयम् ।
परिहत्य पञ्चहस्तानर्धाष्टमपौरुषं वाच्यम् ॥ १११ ॥
 
2193
 
अहिराजः पुरुषेस्मिन्धूम्रा धात्री कुलत्थवर्णोदमा ।
माहेन्द्री वहति शिरा भवति सफेनं सदा तोयम् ॥११२॥
 
2194
 
सर्पावासः पश्चाद्यदा कदम्बस्य दक्षिणेन जलम् ।
पुरतो हस्तत्रितयात्षभिः पुरुषैस्तुरीयोनैः ॥ ११३ ॥
 
2195
 
वल्मीकसंवृतो यदि तालो वा भवति नालिकेरी वा ।
पश्चात्षभिर्हस्तैर्नरैश्चतुर्भिः शिरा यस्य ॥ ११४ ॥
 
2196
 
अमातकस्य वामे बदरी वा दृश्यतेहिनिलयो वा ।
षड्भिरुदग्वास्य करैः सार्धे पुरुषत्रये तोयम् ॥ ११५ ॥
 
2197
 
कूर्मः प्रथमे पुरुषे पाषाणो धूसर : ससिकता मृद् ।
आदौ शिरा च याम्यां पूर्वोत्तर तो द्वितीया च ॥ ११६ ॥
 
2198
 
जलरहिते यदि देशे चिह्नान्यनूपजानि दृश्यन्ते ।
वीरणदूर्वा हरिता यत्र हि तस्मिञ्जलं पुरुषे ॥ ११७ ॥
 
2199
 
तिलका श्रातक वरुणकमल्लातकबिल्वतिन्दुकाङ्कोला: ।
पिण्डीरशिरीषाञ्जनपरूषका वञ्जुलातिबलाः ॥ ११८ ॥