शार्ङ्गधरपद्धतिः /336
This page has not been fully proofread.
  
  
  
  उपवनविनोद :
  
  
  
   
  
  
  
2168
   
  
  
  
मन्त्रः । विलम्बिनो यत्र तटद्रुमा वपु -
विलोकयन्ति प्रसवेक्षणैरिव ।
   
  
  
  
समं दिशन्तः कलहंसभूषणा
काचेद्भवेत्पुष्करिणी मनोरमा ॥ ८७ ॥
   
  
  
  
2169
   
  
  
  
निर्याद: सलिलां सुखावतरणां तीरेषु पुष्पद्रुमां
कूजद्दक्षविहंगमां सतरणी मल्यायतां दीर्घिकाम् ।
   
  
  
  
कुर्यात्तत्र समुल्लसत्कमलिनीपचाङ्कुरदयामलां
श्यामालोचन मलिकांवित नीलोपलानि कचित् ॥८८॥
   
  
  
  
2170
   
  
  
  
उपवनमिव वारिमध्यमग्नं
   
  
  
  
विमलतया प्रतिबिम्बितं दधाना ।
शशिकरनिकरेण पूरितेव
   
  
  
  
क्वचिदुपनेयपयाः सुखाय वापी ॥ ८९ ॥
   
  
  
  
2171
   
  
  
  
३२१
   
  
  
  
मध्ये तस्मिञ्शिशिरशिखरिस्पर्वि वेश्म प्रवातं
गृढोपान्तं सुरभिकुसुमैः शाखिभिर्नस्रशाखैः ।
स्थाने स्थाने स्फटिकधवलं मण्डपं मण्डनाई
कुर्यात्कस्मिन्नपि च कदलीमन्दिर मन्दवायु ॥ ९० ॥
   
  
  
  
2172
   
  
  
  
क्वचिदपि कृपं कुर्यादुपवनदेशे मुमृटसलिलभरम् ।
संसिक्कसकलविटपं बद्धं पाषाणसंचयैः परितः ॥ ९१ ॥
   
  
  
  
2173
   
  
  
  
अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।
कनकफलसमायुक्त: कूपे योगः प्रदातव्यः ॥ ९२ ॥
   
  
  
  
  
2168
मन्त्रः । विलम्बिनो यत्र तटद्रुमा वपु -
विलोकयन्ति प्रसवेक्षणैरिव ।
समं दिशन्तः कलहंसभूषणा
काचेद्भवेत्पुष्करिणी मनोरमा ॥ ८७ ॥
2169
निर्याद: सलिलां सुखावतरणां तीरेषु पुष्पद्रुमां
कूजद्दक्षविहंगमां सतरणी मल्यायतां दीर्घिकाम् ।
कुर्यात्तत्र समुल्लसत्कमलिनीपचाङ्कुरदयामलां
श्यामालोचन मलिकांवित नीलोपलानि कचित् ॥८८॥
2170
उपवनमिव वारिमध्यमग्नं
विमलतया प्रतिबिम्बितं दधाना ।
शशिकरनिकरेण पूरितेव
क्वचिदुपनेयपयाः सुखाय वापी ॥ ८९ ॥
2171
३२१
मध्ये तस्मिञ्शिशिरशिखरिस्पर्वि वेश्म प्रवातं
गृढोपान्तं सुरभिकुसुमैः शाखिभिर्नस्रशाखैः ।
स्थाने स्थाने स्फटिकधवलं मण्डपं मण्डनाई
कुर्यात्कस्मिन्नपि च कदलीमन्दिर मन्दवायु ॥ ९० ॥
2172
क्वचिदपि कृपं कुर्यादुपवनदेशे मुमृटसलिलभरम् ।
संसिक्कसकलविटपं बद्धं पाषाणसंचयैः परितः ॥ ९१ ॥
2173
अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।
कनकफलसमायुक्त: कूपे योगः प्रदातव्यः ॥ ९२ ॥