शार्ङ्गधरपद्धतिः /334
This page has not been fully proofread.
  
  
  
  उपवनविनोदः
  
  
  
   
  
  
  
2155
   
  
  
  
वारिणा यावता यस्य मूले सौहित्यमिष्यते ।
तावत्तस्य तरोदेयं किं घटार्थविवक्षया ॥ ७४ ॥
   
  
  
  
2156
   
  
  
  
आलवांले स्थितं तोयं शोषं न भजते यदा ।
अजीर्ण तद्विजानीयान्न देयं तादृशे जलम् ॥ ७५ ॥
   
  
  
  
2157
   
  
  
  
समीपजातं यत्नेन तृणगुल्मलतादिकम् ।
   
  
  
  
स्फोटनीयं विधिज्ञेन द्रुमाणां वृद्धिमिच्छता ॥ ७६ ॥
अथ द्रुमरक्षा ।
2158
   
  
  
  
नीहाराच्चण्डवाताच धूमाद्वैश्वानरादपि ।
   
  
  
  
जालकारात्प्रयत्नेन रक्षणीयाः क्षमारुहाः ॥ ७७ ॥
   
  
  
  
2159
   
  
  
  
स
   
  
  
  
पङ्क्तिमध्ये तु सुफला बाह्ये तत्परतोपरे ।
   
  
  
  
वृक्षाः कार्या युता वृत्या सा चापि परिखायुता ॥ ७८ ॥
   
  
  
  
॥
   
  
  
  
2160
   
  
  
  
विद्युदाहतवृक्षस्य भूतिमादाय सर्वतः ।
रक्षार्थ विकिरेदेषां तया न हिमबाधनम् ।
दीप्तोप्यग्निः शमं याति वचदग्धद्रुभस्मना ॥ ७९ ॥
   
  
  
  
2161
   
  
  
  
सितशाल्योदनं दना सैन्धवेन युतं वने ।
क्षेपणीयं च परितो गराणां वृष्टिवारणम् ॥८० ॥
   
  
  
  
३१९
   
  
  
  
2162
   
  
  
  
शलभाखुपतङ्गानां पिपील्यादेर्भये सति ।
अष्टोत्तरशतं जहवा मन्त्रं पत्रे ततो लिखेत् ॥ ८१ ॥
   
  
  
  
  
2155
वारिणा यावता यस्य मूले सौहित्यमिष्यते ।
तावत्तस्य तरोदेयं किं घटार्थविवक्षया ॥ ७४ ॥
2156
आलवांले स्थितं तोयं शोषं न भजते यदा ।
अजीर्ण तद्विजानीयान्न देयं तादृशे जलम् ॥ ७५ ॥
2157
समीपजातं यत्नेन तृणगुल्मलतादिकम् ।
स्फोटनीयं विधिज्ञेन द्रुमाणां वृद्धिमिच्छता ॥ ७६ ॥
अथ द्रुमरक्षा ।
2158
नीहाराच्चण्डवाताच धूमाद्वैश्वानरादपि ।
जालकारात्प्रयत्नेन रक्षणीयाः क्षमारुहाः ॥ ७७ ॥
2159
स
पङ्क्तिमध्ये तु सुफला बाह्ये तत्परतोपरे ।
वृक्षाः कार्या युता वृत्या सा चापि परिखायुता ॥ ७८ ॥
॥
2160
विद्युदाहतवृक्षस्य भूतिमादाय सर्वतः ।
रक्षार्थ विकिरेदेषां तया न हिमबाधनम् ।
दीप्तोप्यग्निः शमं याति वचदग्धद्रुभस्मना ॥ ७९ ॥
2161
सितशाल्योदनं दना सैन्धवेन युतं वने ।
क्षेपणीयं च परितो गराणां वृष्टिवारणम् ॥८० ॥
३१९
2162
शलभाखुपतङ्गानां पिपील्यादेर्भये सति ।
अष्टोत्तरशतं जहवा मन्त्रं पत्रे ततो लिखेत् ॥ ८१ ॥