This page has not been fully proofread.

३१८
 
शार्ङ्गधरपद्धति:
 
कुसुमेन विनैव फलन्ति च ये
 
न भवन्ति शुभास्त इहापनसाः ॥ ६७ ॥
 
2149
 
मातुलुङ्गरजनी सकण्टकः
किंशुकश्च गिरिकर्णिका सिता ।
तिन्तिडीकविफलाक्षनीलिका
 
कोविदार इति भीतिदो गणः ॥ ६८ ॥
 
2150
 
फलिन्य शो कपुंनाग शिरीषा निम्बचम्पका: ।
मङ्गल्याः प्रथमं रोप्या भल्लातश्च गदापहः ॥ ६९ ॥
 
2151
 
पूर्वस्यां करमदेवंशविटपाः पारावता दक्षिणे
कौबेर्या बदरी कपित्थतरवो धात्री च पश्चाच्छिवा ।
अन्ये चोत्तममध्यमाधमशिखा रोप्याः स्ववर्गैः समं
कृत्वा चान्तरकं यथायथममी पचैरुपर्यस्पृशः ॥ ७० ॥
 
अथ निषेचनविधिः ।
 
2152
 
सर्वस्यापि नवोप्तस्य सायंप्रातर्निषेचनम् ।
शीतातपसमीरेभ्यो रक्षेच सुविधानतः ॥ ७१ ॥
 
2153
 
हेमन्ते शिशिरे देयं जलं चैकान्तरे दिने ।
वसन्ते प्रत्यहं ग्रीष्मे सायंप्रातर्निषेचनम् ॥ ७२ ॥
 
2154
 
वर्षासु च शरत्काले यदा वृष्टिर्न दृश्यते ।
तदा देयं जलं तज्ज्ञैरालवाले महीरुहाम् ॥ ७३ ॥