This page has not been fully proofread.

उपवनविनोद:
 
अथ वृक्षायुर्वेदः ॥ ८२ ॥
 
उपवनविनोदः ।
 
2082
 
पुंसां सर्वसुखैकसाधनफलाः सौन्दर्यगवदुर-
क्रीडालोलविलासिनीजनमनः स्फीतप्रमोदावहाः ।
गुञ्जद्भृङ्गविनिद्रपङ्कजभरस्फारोह सद्दीर्घिका-
युक्ताः सन्ति गृहेषु यस्य विपुलारामाः स पृथ्वीपतिः ॥१॥
 
2083
 
नवं वयो हारि वपुर्वराङ्गनाः
 
सखा कलावित्कलवल्लकीस्वनः ।
धनं हि सर्व विफलं सुखैषिणो
विना विहारोपवनानि भूपतेः ॥ २ ॥
 
2084
 
शास्त्राणि तावदवलोक्य मया मुनीना-
मर्थः स एव गदितः परमार्थयुक्त्या ।
एनं विलोक्य निखिलं च विचारयन्तः
सन्तः स्वभावसरला मुदमाप्नुवन्तु ॥ ३ ॥
 
अथ तरुमहिमा ।
 
2085
 
बहुभिर्बत किं जातैः पुत्रैर्धर्मार्थवर्जितैः ।
 
वरमेकः पथि तरुर्यत्र विश्रमते जनः ॥ ४ ॥
 
३०९
 
2086
 
दशकूपसमा वापी दशवापीसमो हृदः ।
दशहदसमः पुत्रो दशपुत्रसमो द्रुमः ॥ ५ ॥
 
2087
 
क्रीडारामं तु यः कुर्यादुद्दामफलसंयुतम् ।
स गच्छेच्छंकरपुरं वसेत्तत्र युगत्रयम् ॥ ६ ॥