This page has not been fully proofread.

गान्धर्वशास्त्रम्
 
अथ वर्णमस्तारः ।
 
2066
 
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ १२५ ॥
 
३०७
 
2067
 
ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ।
 
प्रस्तारोयं समाख्यात छन्दोविचितिवेदिभिः ॥ १२६ ॥
 
अथ लघुगुरुपुतद्रुतलक्षणाने ।
 
2068
 
लघुः शुद्धो गुरुर्वक्र उभाभ्यां च प्लुतो भवेत् ।
द्रुतस्तु बिन्दुरूपः स्यादिति सर्वत्र निश्चयः ॥ १२७ ॥
 
2069
 
एकमात्रो लघुः प्रोक्तो द्विमात्रश्च गुरुः स्मृतः ।
तस्त्रिमातृको ज्ञेयो द्रुतः स्यादर्घमातृकः ॥ १२८ ॥
 
2070
 
लघोर्गुरोः प्लुतस्यापि भवेत्तालः पृथक्पृथक् ।
मिलितानामपि भवेत्प्रस्तारस्तस्य कथ्यते ॥ १२९ ॥
अथ तालप्रस्तारः ।
2071
 
ताले पादस्थिता मात्रा गणयेल्लघुरूपिकाः ।
 

 
तावतीभिस्तु मात्राभिः प्रस्तारो निखिलो भवेत् ॥ १३ ॥
 
2072
 
ताले पादस्थिते मूलादाद्याद्धीनमयो लिखेत् ।
 
तच मध्याहूयं ज्ञेयं तत्पृष्ठे स्याद्यथोपरि ॥ १३१ ॥
 
2073
 
मध्यं पृष्ठाश्रितैः सार्धं मात्राभिर्गणयेद्बुधः ।
मध्यस्याये च विलिखेन्मात्राः पूरणहेतवे ॥ १३२ ॥