This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2059
 
अन्ये च बहवो रागा जाता देशविशेषतः ।
मारूप्रभृतयो लोके ते व तद्देशिकाः स्मृताः ॥ ११८ ॥
 
2060
 
रागांणां न तालानामन्तः
 
कुत्रापि विद्यते ।
संतोषाय शिवस्यैते गेया बुधजनैः सदा ॥ ११९ ॥
 
2061
 
यथा नयति कैलासं नगं गानसरस्वती ।
 
तथा नयाते कैलासं न गङ्गा न सरस्वती ॥ १२० ॥
 
अथ गणाः ।
 
2062
 
स्यरस्तजनगैर्लान्तैरेभिर्दशभिरक्षरैः ।
 
समस्तं वाच्यं व्याप्तं त्रैलोक्यमित्र विष्णुना ॥ १२१ ॥
 
2063
 
सानुस्वारो विसर्गान्तो दीर्घा युक्तपरच यः ।
वा पादान्तस्त्वसौ ग्वको ज्ञेयोन्यो मातृको सृजुः ॥ १२२॥
 
2064
 
मस्त्रिगुरुस्त्रिलघुच नकारो
मादिगुरुस्तत आदिलघुर्यः ।
जो गुरुमध्यगतो र लमध्यः
सोन्तगुरु: कथितोन्तलघुस्तः ॥ १२३ ॥
 
2065
 
मो भूमिः श्रियमातनोति य जलं वृद्धिं र वर्मृति
सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम् ।
जः सूर्यो रुजमादधाति विपुलां मेन्दुर्यशो निर्मलं
नो नाकः मुखमच्युतं फलमिदं प्राहुर्गणानां पृथक्
 
॥१२४॥