This page has not been fully proofread.

गान्धर्वशास्त्रम्
 
2050
 
गान्धारश्च निषादव कर्तव्यौ करुणारसे ।
चैवतश्चैव कर्तव्यो नीभत्से सभयानके ॥ १०९ ॥
 
०९ ॥
 
2051
 
चतुःश्रुतिस्त्रिः श्रुतिश्च द्विः श्रुतिश्च चतुःश्रुतिः ।
चतुःश्रुतित्विःश्रुतिश्च द्विःश्रुतिश्चेति ते स्वराः ॥ ११० ॥
अथ षट्त्रिंशत्प्रवर्तकरागा उच्यन्ते ।
 
2052
 
भैरवः पञ्चमो नाटो मल्हारो गौडमालवः ।
 
देशाखश्चेति षंडूागाः प्रोच्यन्ते लोकविश्रुताः ॥ १११ ॥
 
2053
 
चङ्गपालो गुणकरी मध्यमादिर्वसन्तकः ।
धनश्रीश्चेति पञ्चैते रागा भैरवसंश्रयाः ॥ ११२ ॥
 
2054
 
ललित गुर्जरी देशी वराटी रामकृत्तथा ।
 
मता रागार्ण रागाः पञ्चैते पञ्चमाश्रयाः ॥ ११३ ॥
 
2055
 
नटनारायणः पूर्व गन्धारः सालगस्तथा ।
 
ततः केदारकर्णाटो पञ्चैते नाटसंश्रयाः ॥ ११४ ॥
 
2056
 
मेघो मल्लारिका मालकौशिकः प्रतिमञ्जरी ।
 
आसावरी च पञ्चैते रागा मल्लारसंश्रयाः ॥ ११५ ॥
 
2057
 
हिन्दोलस्त्रिगुणा धानी गौडी कोलाहलस्तथा ।
 
गौडनामानं रागमाश्रित्य संश्रिताः ॥ ११६ ॥
 
2058
 
भूपाली हरिपालय कामोदी धोरणिस्तथा ।
 
विलावली च पञ्चैते रागा देशाखसंश्रयाः ॥ ११७ ॥