This page has been fully proofread once and needs a second look.

अथाशिषः
 

नृत्या वर्तविवर्तनेरितपयः संमूर्द्धनोच्छालिताः

खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥ २० ॥
 

कृष्ण मिश्रस्य ।
 

107
 

एषा धर्मपताकिनी तटसुवाधासेवावसन्नाकिनी

शुष्यत्पातकिनी भगीरथतपः साफल्यहेवाकिनी ।

प्रेमारूढपिनाकिनी गिरिसुतासाकेकरालोकिनी
 

पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥ २१ ॥
 

कस्यापि ।
 

अथ ताण्डवम् ।
 

108
 

देवा दिक्पतयः प्रयात परतः खं मुञ्चततताम्भोमुत्रः
वः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधरा: ।
 
१७
 

ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नृत्यतः

शंभो: संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ २२ ॥
 

महानाटकात् ।
 

109
 

 
संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमि-

व्या नृत्यद्भुजदण्ड मण्डलभुवो झञ्झानिलाः पान्तु वः ।

येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता-

मुड्डीनेषु विडोडौजसा पुनरसौ दम्भोलिरालोकितः ॥ २३ ॥
 

सोमनाथप्रशस्तैः ।
 

अथ हरिहरौ ।
 

110
 

स्फटिकमरकतश्रीहारिणोः प्रीतियोगा-

त्
तदवतु वपुरेकं कामकंसद्विषोर्वः ।

भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या

सदृशमहसि कण्ठे यत्र सीमाविवादः ॥ २४ ॥
 

कस्यापि ।