This page has not been fully proofread.

अथाशिषः
 
नृत्या वर्तविवर्तनेरितपयः संमूर्द्धनोच्छालिताः
खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥ २० ॥
 
कृष्ण मिश्रस्य ।
 
107
 
एषा धर्मपताकिनी तटसुवासेवावसन्नाकिनी
शुष्यत्पातकिनी भगीरथतपः साफल्यहेवाकिनी ।
प्रेमारूढपिनाकिनी गिरिसुतासाकेकरालोकिनी
 
पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥ २१ ॥
 
कस्यापि ।
 
अथ ताण्डवम् ।
 
108
 
देवा दिक्पतयः प्रयात परतः खं मुञ्चततम्भोमुत्रः
पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधरा: ।
 
१७
 
ब्रह्मन्नुनय दूरमात्मभुवनं नाथस्य नो नृत्यतः
शंभो: संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ २२ ॥
 
महानाटकात् ।
 
109
 
संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डअमि-
व्या नृत्यद्भुजदण्ड मण्डलभुवो झञ्झानिलाः पान्तु वः ।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता-
मुड्डीनेषु विडोजसा पुनरसौ दम्भोलिरालोकितः ॥ २३ ॥
 
सोमनाथप्रशस्तैः ।
 
अथ हरिहरौ ।
 
110
 
स्फटिकमरकतश्रीहारिणोः प्रीतियोगा-
तदवतु वपुरेकं कामकंसद्विषोर्वः ।
भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या
सदृशमहसि कण्ठे यत्र सीमाविवादः ॥ २४ ॥
 
कस्यापि ।