This page has not been fully proofread.

20
 
गान्धर्वशास्त्रम
 
1993
 
द्विघ्नद्वादशवर्णाङिस्ताले वै झम्पके भवेत् ।
वीरशृङ्गाररसयोर्जयकृज्जयमङ्गलः ।
 
द्रुतयं विरामान्तं लघुनैकेन झम्पकः ॥ ५२ ॥
 
स यथा ०० । 5 ।
 
स यथा
 
1994
 
पञ्चविंशाक्षरैः पादो यस्यासौ तिलकाह्वयः ।
ताले चाचपुढे ज्ञेयो वीरे वाप्यद्भुतेपि वा ।
ताले चाचपुटे ज्ञेयं गुरुर्लघुयुगं गुरुः ॥ ५३ ॥
ऽ ॥ ड
 
1995
 
यः षड्डूिंशतिवर्णाङ्घ्रिः स स्यात्सर्वार्थसिद्धिदः ।
ललितञ्चञ्चपुटाख्ये ताले शृङ्गारपोषकः ।
ताले चञ्चपुटे ज्ञेयं गुरुइन्द्रं लघुप्लुते ॥ ५४ ॥
स यथा ऽऽ ॥ s
 
अथ मण्ठकलक्षणानि ।
 
1996
 
उगाहो ध्रुपदश्च स्यादा भोगस्तदनन्तरम् ।
नियमस्त्रिविधो ज्ञेयो मण्ठकस्य विचक्षणैः ॥ ५५ ॥
 
1997
 
जयप्रियः कलापश्च कमलः सुन्दरस्तथा ।
 
वल्लभो मङ्गलश्चेति षडेते मण्ठका मताः ॥ ५६ ॥
 
1998
 
लघुर्गुरुर्लधुर्यत्र स तालो हंसकः स्मृतः ।
 
तालचायं रसे वीरे कर्तव्यो जयमण्ठके ॥ ५७ ॥
 
हंसकतालः । 5 ।
 
२९७