This page has been fully proofread once and needs a second look.


1987
चारोष्टादशवर्णाङ्गिघ्रिर्यशोहर्षप्रदो ध्रुवः ।
फणिभाषायुतो वीररसे कन्दुकतालके ।
लघुद्यं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४६ ॥
स यथा ॥। s
1988
नन्दद्वयेन्दुवर्णाडिङ्घ्रिर्नन्दनः सर्वसिद्धिदः ।
पूर्ण: शृङ्गारवीराभ्यां कन्दुके च विधीयते ।
लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४७ ॥
1989
स यथा ॥। ऽ
कल्याणदो भवेडीद्वीरे ध्रुवकश्चन्द्रशेखरः ।
द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ।
द्रुतद्वन्द्रं लघुद्वन्द्रं ताले त्रिपुटसंज्ञके ॥ ४८ ॥
0स यथा ॰॰
1990
एकविंशतिवर्णाङ्गिघ्रिर्भवेच्छृङ्गारके रसे ।
कामंदोभीष्टदः पुसां ताले तुरगलीलके ।
- - - - - - - - - - - - - - - - - - -
स यथा
1991
विजयाख्यो ध्रुवः स स्याहाद्वाविंशत्यक्षराङ्घ्रिकः ।
संनिपातेन संयुक्तः शृङ्गारेमीभीष्टदो रसे ।
एक एव गुरुर्यत्र संनिपात: स कथ्यते ॥ ५० ॥
स यथा ॥। ऽ
1992
त्रयोविंशनितिवर्णादर्भुङ्घ्रिर्ध्रुव: कंदर्पसंज्ञितः ।
वीरे वा करुणे वा स्यात्खण्डताले विधीयते ।
द्रुतमेकं भवेद्यत्र तालोयं खण्डसंज्ञितः ॥ ५१ ॥
स यथा