This page has not been fully proofread.

२९६
 
स यथा ॥। ऽ
 
स यथा
 
स यथा ॥। s
 
स यथा
 
स यथा
 

1987
चारोष्टादशवर्णाङ्गिर्यशोहर्षप्रदो ध्रुवः ।

फणिभाषायुतो वीररसे कन्दुकतालके ।

लघुद्रयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४६ ॥
 

स यथा
 
शार्ङ्गधरपद्धतिः
 
1987
 
॥। s
1988
 

नन्दइयेन्दुवर्णाडिर्नन्दनः सर्वसिद्धिदः ।

पूर्ण: शृङ्गारवीराभ्यां कन्दुके च विधीयते ।

लघुइयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४७ ॥
 

1989
 

स यथा ॥। ऽ
कल्याणदो भवेडीरे ध्रुवकचन्द्रशेखरः ।

द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ।

द्रुतइन्द्रं लघुइन्द्रं ताले त्रिपुटसंज्ञके ॥ ४८ ॥
 

0 11
 

1990
 

एकविंशतिवर्णाङ्गिर्भवेच्छृङ्गारके रसे ।

कामंदोभीटदः पुसां ताले तुरगलीलके ।
 
1991
 

- - - - - - - - - - - - - - - - - - -
स यथा
1991
विजयाख्यो ध्रुवः स स्याहाविंशत्यक्षराकः ।

संनिपातेन संयुक्तः शृङ्गारेमीटदो रसे ।

एक एव गुरुर्यत्र संनिपात: स कथ्यते ॥ ५० ॥
 
5
 

स यथा ॥। ऽ
1992
 

त्रयोविंशनिवर्णादर्भुव: कंदर्पसंज्ञितः ।
 

वीरे वा करुण वा स्यात्खण्डताले विधीयते ।

द्रुतमेकं भवेद्यत्र तालोयं खण्डसंज्ञितः ॥ ५१ ॥
 
`४९ ॥
 

स यथा