This page has not been fully proofread.

२९६
 
स यथा ॥। ऽ
 
स यथा
 
स यथा ॥। s
 
स यथा
 
स यथा
 
चारोष्टादशवर्णाङ्गिर्यशोहर्षप्रदो ध्रुवः ।
फणिभाषायुतो वीररसे कन्दुकतालके ।
लघुद्रयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४६ ॥
 
स यथा
 
शार्ङ्गधरपद्धतिः
 
1987
 
1988
 
नन्दइयेन्दुवर्णाडिर्नन्दनः सर्वसिद्धिदः ।
पूर्ण: शृङ्गारवीराभ्यां कन्दुके च विधीयते ।
लघुइयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४७ ॥
 
1989
 
कल्याणदो भवेडीरे ध्रुवकचन्द्रशेखरः ।
द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते ।
द्रुतइन्द्रं लघुइन्द्रं ताले त्रिपुटसंज्ञके ॥ ४८ ॥
 
0 11
 
1990
 
एकविंशतिवर्णाङ्गिर्भवेच्छृङ्गारके रसे ।
कामंदोभीटदः पुसां ताले तुरगलीलके ।
 
1991
 
विजयाख्यो ध्रुवः स स्याहाविंशत्यक्षराकः ।
संनिपातेन संयुक्तः शृङ्गारेमीटदो रसे ।
एक एव गुरुर्यत्र संनिपात: स कथ्यते ॥ ५० ॥
 
5
 
1992
 
त्रयोविंशनिवर्णादर्भुव: कंदर्पसंज्ञितः ।
 
वीरे वा करुण वा स्यात्खण्डताले विधीयते ।
द्रुतमेकं भवेद्यत्र तालोयं खण्डसंज्ञितः ॥ ५१ ॥
 
`४९ ॥