This page has been fully proofread once and needs a second look.

मान्धवंशास्त्रम्
 

1981
 
इदि

द्वाद
शाक्षरपादोन्यो सोभोगैकफलकृत्प्रभोः ।

हंसके च रसे वीरे गीयते शेखराह्वयः ।

लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः ॥४० ॥
 

स यथा । 5 ।
 
स यथा
 
ऽ ।
1982
 

उत्साहः स्याद्से हास्ये ताले कन्दुकसंज्ञके ।

वंशाभिवृद्धिकृत्पादस्त्रयोदशमिताक्षरः ।

लघुद्यं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४१ ॥
 

स यथा ॥।5
 

1983
 

गार्ग्यतालेन गीयेत कारुण्ये मधुरो ध्रुवः ।

न्घ्रिर्द्विसप्तभिर्वर्णैरानन्दफलदः सदा ।
 

चतुर्हुद्रुतो विरामान्तस्तालोयं गार्ग्यसंज्ञकः ॥ ४२ ॥

स यथा
०००० 0/5
 
स यथा । s
 
। ऽ
1984
क्रीडाताले ध्रुवः स स्यात्पक्षैर्वर्णान्घ्रिनिर्मलः ।

शृङ्गाररससंयुक्तः श्रोतुस्तेजोभिवर्धनः ।
 

एक एव प्लुतो यस्मिन्क्रीडातालः स कथ्यते ॥ ४३ ॥
 
1984
 

स यथा । ऽ
1985
 

वर्णैः षोडशभिः पादः कुन्तलो लघुशेखरे ।

इष्टार्थदः शौर्यदः स्यादद्भुताख्यर सान्वितः ।

लघुर्गुरुर्भवेद्यत्र स भवेल्लधुशेखरः ॥ ४४ ॥
 
.

स यथा ।
 

1986
 

वर्णैश्च सप्तदशभिरङ्घ्रिः शृङ्गारके रसे ।

कमलो मलयाख्ये वै ह्यायुर्वृद्धिकरः परः ।

मलयाख्ये भवेत्ताले गुरुर्लघुरतो गुरुः ॥ ४५ ॥
 

स यथा 5/5
 
२९५