This page has not been fully proofread.

मान्धवंशास्त्रम्
 
1981
 
इदिशाक्षरपादोन्यो सोगैकफलकृत्प्रभोः ।
हंसके च रसे वीरे गीयते शेखरायः ।
लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः ॥४० ॥
 
स यथा । 5 ।
 
स यथा
 
1982
 
उत्साहः स्याद्से हास्ये ताले कन्दुकसंज्ञके ।
वंशाभिवृद्धिकृत्पादत्रयोदशमिताक्षरः ।
लघुद्रयं विरामान्तं ताले कन्दुकसंज्ञके ॥ ४१ ॥
 
स यथा ॥।5
 
1983
 
गार्ग्यतालेन गीयेत कारुण्ये मधुरो ध्रुवः ।
असतभिर्वर्णैरानन्दफलदः सदा ।
 
चतुर्हुतो विरामान्तस्तालोयं गार्ग्यसंज्ञकः ॥ ४२ ॥
०००० 0/5
 
स यथा । s
 
क्रीडाताले ध्रुवः स स्यात्पक्षैर्वर्णानिर्मलः ।
शृङ्गाररससंयुक्तः श्रोतुस्तेजोभिवर्धनः ।
 
एक एव प्लुतो यस्मिन्क्रीडातालः स कथ्यते ॥ ४३ ॥
 
1984
 
1985
 
वर्णैः षोडशभिः पादः कुन्तलो लघुशेखरे ।
इष्टार्थदः शौर्यदः स्यादद्भुताख्यर सान्वितः ।
लघुर्गुरुर्भवेद्यत्र स भवेलधुशेखरः ॥ ४४ ॥
 
. स यथा ।
 
1986
 
वर्णैश्च सप्तदशभिरङ्घ्रिः शृङ्गारके रसे ।
कमलो मलयाख्ये वै ह्यायुर्वृद्धिकरः परः ।
मलयाख्ये भवेत्ताले गुरुर्लघुरतो गुरुः ॥ ४५ ॥
 
स यथा 5/5
 
२९५