This page has been fully proofread once and needs a second look.

१६
 
शार्ङ्गधरपद्धतिः
 

अथ पार्वती ।
 

102
 

प्रत्यासन्नविवाह मङ्गलविधौ देवार्चनव्यग्रया

दृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् ।

उन्मादस्मितरोपलज्जितधिया गौर्या कथंचिच्चिरा-

द्वृद्धस्त्रीवचनालित्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥ १६ ॥
 

103
 

वक्ष:पीठे निरीक्ष्य स्फटिकमणिशिलामण्डलस्वच्छभासि
 
स्त्रां

स्वां
छायां साभ्यसूया त्वमियमिति मुहुः सत्यमाश्वासितापि ।

वामे मे दक्षिणेस्याः भवसि कुवलयं नाहमित्यालपन्ती

दन्ताश्लेषा सहासं मदनविजयिना पार्वती वः पुनातु ॥ १७ ॥
 

कस्यापि ।
 

104
 

स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो

कस्माद्वेपितमेतदिन्दुदने भोगीन्द्रभीतेस्तव ।

रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां सीकरै-

रित्यंथं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥ १८ ॥
 

कस्यापि ।
 

अथ षण्मुखः ।
 

105
 

अर्चिष्मन्ति विदार्य वक्रकुहराण्यासृक्कितो वासुके

रङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान् ।

एकं त्रीणि च सप्त पञ्च डिति प्रध्वस्तसंख्याक्रमा

वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः ॥ १९ ॥
 

कस्यापि ।
 

अथ गङ्गा ।
 

106
 

मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
 

वह्नौ लाजनिभा दृशो मणिनिभा भोगोत्करे भोगिनाम् ।