This page has not been fully proofread.

धनुर्वेदः
 
1932
 
यस्तु भग्नेषु सैन्येषु विद्रुतेषु निवर्तते ।
 
पदे पदेश्वमेधस्य लभते फलमक्षयम् ॥ २१८ ॥
 
1933
 
द्वाविमौ पुरुषौ लोके सूर्यमण्डलमेदिनौ ।
 
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ २१९ ॥
 
॥ ॥
 
1934
 
यंत्र यंत्र हृतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयं लभते लोकं यदि क़ीब न भाषते ॥ २२० ॥
1935
 
मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम् ।
पलायमानं शरणं गतं चैव न हिंसयेत् ॥ २२१ ॥
 
1936
 
भीरु: पलायमानोपि नान्वेष्टव्यो बलीयसा ।
कदाचिच्छूरतां याति मरणे कृतनिश्चयः ॥ २२२ ॥
 
1937
 
संभृत्य महतीं सेनां चतुरङ्गां महीपतिः ।
व्यूहयित्वायतः शूरान्स्थापयेज्जयलिप्सया ॥ २२३ ॥
 
1938
 
अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ २२४ ॥
 
1939
 
अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च ।
अनुप्ठवन्ते मेघाश्च यस्य तस्य रणे जयः ॥ २२५ ॥
 
1940
 
अपूर्ण नैव मर्तव्यं संपूर्णेनैव जीवति ।
तस्माद्धैर्य विधातव्यं हन्तव्या परवाहिनी ॥ २२६ ॥
 
२८२