This page has been fully proofread once and needs a second look.

२८८
 
शार्ङ्गधरपद्धतिः
 

 
अथ युद्धविधिः ।
 

1924
 

ये
 
राजपुत्रा: सामन्ता आप्ता: सेवकजातयः ।

तान्सर्वानात्मनः पार्श्वे रक्षायै स्थापयेन्नृपः ॥ २१० ॥
 

1925
 

यस्मिन्कुले यः पुरुषः प्रधान:

स सर्वयत्नेन हि रक्षणीयः ।

तस्मिन्विनष्टे किल सारभूते
 

न नाभिभने घङ्गे ह्यरका वहन्ति ॥ २११ ॥
 

1926
 

क्षत्रसारभृतं शूरं शस्त्रज्ञमनुरागि चेत् ।
 

अपि स्वल्पं श्रिये सैन्यं वृथेयं मुण्डमण्डली ॥ २१२ ॥
 

1927
 

अपि पञ्चशतं शूरा मुमृद्गन्ति महतीं चमूम् ।
 

अथवा पञ्च ट् सप्त विजयन्तेनिवर्तिनः ॥ ॥ २१३ ॥
 

1928
 

धनुःसंगतिसंशुद्धा वाजिनो मुखदुर्बलाः ।

आकर्णपलिता योधाः संग्रामे जयवादिनः ॥ २१४ ॥
 

1929
 

परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः । ।
 

युद्धज्ञास्तुरगारूढास्ते जयन्ति रणे रिपून् ॥ २१५ ॥
 

1930
 

एक: कापुरुषो दीर्णो दारयेन्महतीं चमूम् ।

तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ॥ २१६ ॥
 
:
 

1931
 

दुर्निवारतरा चैव प्रभमाग्ना महती चमूः ।

अपामित्र महावेगस्त्रस्ता मृगगणा इव ॥ २१७॥