This page has been fully proofread once and needs a second look.

२८६
 
शार्ङ्गधरपद्धतिः
 

1908
 

ततोर्जुनस्य नामानि विष्णुस्मरणपूर्वकम् ।

जपेत्तत: प्रतिष्ठेत चतुरङ्गबलैर्युतः ॥ १९४ ॥
 

1909
 

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।

येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ १९५ ॥
 

1910
 

अर्जुन: फाल्गुनः पार्थः किरीटी श्वेतवाहनः ।

बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥ १९६ ॥

 
अथाक्षौहिणीसंख्या ।
 
1911
 

1911
खं तथा स्वरवस्विन्दुनेत्रैरक्षौहिणी मता ।

अक्षौहिण्यां संप्रदिष्टा स्थानां वर्मधारिणाम् ।
 

संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ १९७ ॥
 

1912
 

उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः ।
 

गजानां तु परीमाणमेतदेव विनिर्दिशेत् ॥ १९८ ॥
 

1913
 

ज्ञेयं लक्षं पदातीनां सहस्राणि तथा नव ।
 

शतानि त्रीणि पञ्चाशच्छूराणां शस्त्रधारिणाम् ॥ १९९ ॥
 

1914
 

पञ्चषष्टिसहस्राणि तथा श्वानां शतानि च ।
 

दशोत्तराणि षट् प्राहुः संख्यातत्वविदो जनाः ॥ २०० ॥

 
अथ महाक्षौहिणी ।
 

1915
 

द्वयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः ।

महाक्षौहिणिका प्रोक्ता संख्या गणितकोविदैः ॥२०१ ॥