This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

1899
 

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
 

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ १८५ ॥
 
1900
 

1900
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।

यानि चात्यन्तघोराणि तेतै रक्षास्मांस्तथा भुवम् ॥ १८६ ॥
 
1901
 

1901
खड्गशूलगदादीनि यानि चास्त्राणि तेम्बिके ।

करपल्लवसङ्गीनि तैरस्मान्त्रक्ष सर्वतः ॥ १८७ ॥
 

1902
 

दिव्यौषधीनां लेपं च रक्षाबन्धं च कारयेत् ।

किंचिङ्गद्भुक्त्वा च पीत्वा च ततः संनाहमाचरेत् ॥ १८८ ॥
 

1903
 

सेनापतितिं गजारोहानन्यांश्च सुभटांस्तथा ।

मुख्यानन्यानपि धनैर्वस्त्रैश्च परितोषयेत् ॥ १८९ ॥
 
२८५
 

1904
 

पूर्वं सारथिमारोप्य रथे सज्जेत्ततः स्वयम् ।

योजयेद्वाजिनः शुद्धान्सुसंतुष्टाञ्जितश्रमान् ॥ १९० ॥
 

1905
 

रथे च धारयेद्भद्रं कार्मुकाणां चतुष्टयम् ।
 

चतुःशतानि बाणानां तूणीरे च प्रयोजयेत् ॥ १९१ ॥
 

1906
 

खङ्गं चर्म गदां शक्तितिं परिषंघं मुद्गरं तथा ।

नाराचं परशुं कुन्तं पट्टिशादींश्च धारयेत् ॥ १९२ ॥
 

1907
 

न रथा न गजा यस्य सोश्वमेव समारुहेत् ।

कटिबद्धैकतूणीर: खड्गशक्तिधनुर्युतः ॥ १९३ ॥