This page has been fully proofread once and needs a second look.

भाशिषः
 

97
 

कल्पान्ते क्रोधनस्य त्रिपुरारावेजायरविजयिनः क्रीडया संचरिष्णोः

कृत्त्रावापि प्राणिजातैर्निजमुख कुहरातिथ्यमप्राप्ततृप्तेः ।

दिग्भित्ती: प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति-
या

ग्रा
सव्यासक्त मोघश्रम जनितरुषः पान्तु वो गार्जेगर्जितानि ॥ ११ ॥
 

भेरीभांकारस्य ।
 

98
 

कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुर-

च्छेषस्यूतनृसिंह पाणिनखरप्रोतादिकोलामिषः ।

विश्वैकार्णवताविशेषमुदितौ तोतौ मत्स्य कूर्मावुभौ

कर्षन्धीवरतां गतः स्यतु सतां मोहं महाभैरवः ॥ १२ ॥
 

छित्रमस्य ।
 

अथ लोचनम् ।
 

99
 
:
 

पक्ष्मालीपिङ्ग लिम्नः कण इव तडितां यस्य कृत्ल:स्नः समूहो

यस्मिन्ब्रह्माण्डमीषद्विघाटेघटितमुकुले कालयज्वा जुहाव ।

अर्चिर्निष्ट प्चूडाशशिगलितसुधाघोरझांकारिकोणं

तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ १३ ॥
 

भवभूतेः ।
 
१५
 

 
अथ गणाः ।

100
 

संध्याताण्डवडम्बर व्यसनिनो देवस्य चण्डीपते-

र्
भ्रष्टापीडविशीर्ण मुण्डचयनव्यमाग्रा गणाः पान्तु वः ।

यैरौत्सुक्यवशीकृतैर्ग्रहगणाद्रा हौ गृहीते हठा-

त्
सूर्याचन्द्रमसोर्मिथ: स्मितवतोर्जातं करास्फालनम् ॥ १४ ॥
 

कस्यापि ।
 

अथ जटाजूटः ॥

 

101
 

स धूर्जटिजटाजूटो जायतां विजयाय वः ।
 

यत्रै कपलितभ्रान्तितिं करोत्यद्यापि जाह्नवी ॥ १५ ॥
 

सूरवर्मणः