This page has not been fully proofread.

भाशिषः
 
97
 
कल्पान्ते क्रोधनस्य त्रिपुरारावेजायनः क्रीडया संचरिष्णोः
कृत्त्रापि प्राणिजातैर्निजमुख कुहरातिथ्यमप्राप्ततृप्तेः ।
दिग्भित्ती: प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्ति-
यासव्यासक्त मोघश्रम जनितरुषः पान्तु वो गार्जेतानि ॥ ११ ॥
 
भेरीभांकारस्य ।
 
98
 
कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुर-
च्छेषस्यूतनृसिंह पाणिनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवताविशेषमुदितौ तो मत्स्य कूर्मावुभौ
कर्षन्धीवरतां गतः स्यतु सतां मोहं महाभैरवः ॥ १२ ॥
 
छित्रमस्य ।
 
अथ लोचनम् ।
 
99
 
:
 
पक्ष्मालीपिङ्ग लिम्नः कण इव तडितां यस्य कृत्ल: समूहो
यस्मिन्ब्रह्माण्डमीषद्विघाटेतमुकुले कालयज्वा जुहाव ।
अर्चिर्निष्ट प्रचूडाशशिगलितसुधाघोरझांकारिकोणं
तार्तीयं यत्पुरारेस्तदवतु मदनलोषणं लोचनं वः ॥ १३ ॥
 
भवभूतेः ।
 
१५
 
अथ गणाः ।
100
 
संध्याताण्डवडम्बर व्यसनिनो देवस्य चण्डीपते-
भ्रष्टापीडविशीर्ण मुण्डचयनव्यमा गणाः पान्तु वः ।
यैरौत्सुक्यवशीकृतैर्महगणाद्रा हौ गृहीते हठा-
सूर्याचन्द्रमसोर्मिथ: स्मितवतोर्जातं करास्फालनम् ॥ १४ ॥
 
कस्यापि ।
 
अथ जटाजूटः ॥

 
101
 
स धूर्जटिजटाजूटो जायतां विजयाय वः ।
 
यत्रै कपलितभ्रान्ति करोत्यद्यापि जाह्नवी ॥ १५ ॥
 
सूरवर्मणः