This page has not been fully proofread.

धनुर्वेदः
 
1883
 
मनोवाकर्मभिर्भाव्यं लब्धास्त्रेण शुचिष्मता ।
अपात्रमसमर्थ च प्रन्त्यस्त्राणि कुपूरुषम् ॥ १६९ ॥
 
1884
 
प्रयोगं चोपसंहारं यो वेत्ति स धनुर्धरः ।
 
सामान्ये कर्मणि प्राज्ञो नैवाखाणि प्रयोजयेत् ॥ १७० ॥
 
अथ शस्त्रवारणम् ।
 
1885
 
हस्तार्के लाङ्गलीकन्द गृहीत्वा तस्य लेपतः ।
शूरस्यापि रणे पुंसो दर्प हरति सत्वरः ॥ १७१ ॥
 
1886
 
गृहीतं योगनक्षत्रैरपामार्गस्य मूलकम् ।
लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥ १७२ ॥
 
1887
 
अधःपुष्पी शङ्कपुष्पी लज्जालुर्गिरिकर्णिका ।
नीलिनी सहदेवा च पुत्रमार्जारिका तथा ॥ १७३ ॥
 
1888
 
विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने ।
बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ॥ १७४ ॥
 
२८३
 
1889
 
सर्पव्याघ्रादिसवानां भूतादीनां न जायते ।
 
भीतिस्तस्य स्थिता यस्य मातरोष्टौ शरीरके ॥ १७५ ॥
 
1890
 
गृहीतं हस्तनक्षत्रे चूर्ण छुच्छुन्दरीभवम् ।
तत्प्रभावाद्द्वजः पुंसः संमुखो नैति निश्चितम् ॥ १७६ ॥
 
1891
 
छुच्छुन्दरी श्रीफलपुष्पचूर्णे-
रालितगात्रस्य नरस्य दूरात् ।