This page has not been fully proofread.

धनुर्वेदः
 
1817
 
उदिते भास्कर लक्ष्यं पश्चिमायां निवेशयेत् ।
अपराद्धे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥ १०३ ॥
 
1818
 
उत्तरेण सदा कार्य प्राणस्य न विरोधकम् ।
संग्रामेण विना कार्य न लक्ष्यं दक्षिणामुखम् ॥ १०४ ॥
 
1819
 
षष्टिधन्वन्तरे लक्ष्यं ज्येष्ठलक्ष्यं प्रकीर्तितम् ।
चत्वारिंशन्मध्यमं च विंशतिश्च कनिष्ठम् ॥ १०५ ॥
 
1820
 
शराणां कथितं ह्येतन्नाराचानामथोच्यते ।
चत्वारिंशच त्रिंशच षोडशैव भवेत्ततः ॥ १०६ ॥
 
२७५
 
1821
 
चतुःशनैश्च काण्डानां यो हि लक्ष्यं विसर्जयेत् ।
सूर्योदये चास्तमये स ज्येष्ठो धन्विनां भवेत् ॥ १०७ ॥
 
1822
 
त्रिशतैर्मध्यमश्चैव द्विशताभ्यां कनिष्ठकः ।
 
लक्ष्यं च पुरुषोन्मानं कुर्याचन्द्रकसंयुतम् ॥ १०८ ॥
 
1823
 
ऊर्ध्वत्रेधी भवेज्ज्येष्ठो नाभिवेधी च मध्यमः ।
 
यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ॥ १०९ ॥
 
अथानध्यायः ।
 
1824
 
अष्टमी व अमावास्या वर्जनीया चतुर्दशी ।
पूर्णिमार्धदिनं यात्रनिषिद्धा सर्वकर्मसु ॥ ११० ॥
 
1825
 
अकाले गर्जिने देवे दुर्दिनं वाथवा भवेत् ।
पूर्वकाण्डहतं लक्ष्यमनध्यायं प्रचक्षते ॥ १११ ॥