This page has been fully proofread once and needs a second look.

१४
 
शार्ङ्गधरपद्धतिः
 

अथ शिवः ।
 

92
 

उपहरणं विभवानां संहरणं सकलदुरितजालस्य ।

उद्धरणं संसाराचरणं वः श्रेयसेस्तु विश्वपतेः ॥ ६ ॥

विद्यारण्यश्रीचरणानाम् ।
 

93
 

आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे

दैत्येन्द्रे याति निद्रां द्रवति मवति काक्लान्तकान्तौ कृतान्ते ।

अब्रह्मण्यं ब्रुवाणे कमलपुटकुटी
श्रोत्रिये शान्त्युपाये

पायाद्वः कालकूटं झटिति कवलयँल्लीलया नीलकण्ठः ॥ ७ ॥

लक्ष्मण खण्डप्रशस्तेः ।
 

94
 

वक्रं शीतकरोधरो घनरसः कामप्रदो विग्रहः
 

श्वासो गन्धवहः सरोरुहसुहृत्पाणि: स्मिताभा शुचिः ।

वक्षः पीनपयोधराधिकरणं पृथ्वी नितम्बस्थली-

त्यष्टौ धूर्जटिमूर्तयः स्मरभया हुद्दुर्गाश्रिताः पान्तु वः ॥ ८ ॥
 

वेश्वरस्य ।
 

95
 

कस्त्वं झू शूली मृगय भिषजं नीलकण्ठः प्रियेहं

केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे ।

स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया

गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ ९ ।
 

भारतीकवेः
 

96
 

च्युतामिन्दोर्लेखां रतिकलहभमंग्नं च वलयं

द्व
यं चक्रीकृत्य प्रहसितमुखी शैलतनया ।

अवोचव्द्यं पश्येत्यवतु स शिवः सा च गिरिजा

च क्रीडाचन्द्रो दशन किरणापूरिततनुः ॥ १० ॥
 

क्रीडाचन्द्रस्य ।