This page has not been fully proofread.

१४
 
शार्ङ्गधरपद्धतिः
 
अथ शिवः ।
 
92
 
उपहरणं विभवानां संहरणं सकलदुरितजालस्य ।
उद्धरणं संसाराचरणं वः श्रेयसेस्तु विश्वपतेः ॥ ६ ॥
विद्यारण्यश्रीचरणानाम् ।
 
93
 
आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे
दैत्येन्द्रे याति निद्रां द्रवति मधवति कान्तकान्तौ कृतान्ते ।
अब्रह्मण्यं ब्रुवाणे कमलपुटकुटी
श्रोत्रिये शान्त्युपाये
पायाद्वः कालकूटं झटिति कवलयँल्लीलया नीलकण्ठः ॥ ७ ॥
लक्ष्मण खण्डप्रशस्तेः ।
 
94
 
वक्रं शीतकरोधरो घनरसः कामप्रदो विग्रहः
 
श्वासो गन्धवहः सरोरुहसुहृत्पाणि: स्मिताभा शुचिः ।
वक्षः पीनपयोधराधिकरणं पृथ्वी नितम्बस्थली-
त्यष्टौ धूर्जटिमूर्तयः स्मरभया हुर्गाश्रिताः पान्तु वः ॥ ८ ॥
 
ववेश्वरस्य ।
 
95
 
कस्त्वं झूली मृगय भिषजं नीलकण्ठः प्रियेहं
केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे ।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ ९ ।
 
भारतीकवेः
 
96
 
च्युतामिन्दोर्लेखां रतिकलहभमं च वलयं
इयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचव्यं पश्येत्यवतु स शिवः सा च गिरिजा
सच क्रीडाचन्द्रो दशन किरणापूरिततनुः ॥ १० ॥
 
क्रीडाचन्द्रस्य ।