This page has been fully proofread once and needs a second look.

आशिषः
 

अथाशिषः ॥ ४ ॥
 

तत्र पूर्वं गणेशः ।
 

87
 

दन्ताग्रनिर्भिन्न हिमाचलोर्वी-

रन्ध्रोत्थिताहीन्द्र मणिप्रभौधे ।
घे ।
नागाननः स्तम्भधिया कपोलौ

घर्षन्पितृभ्यां हसितः पुनातु ॥ १ ॥
 

श्री गोविन्दराजदेवानाम् ।
 

88
 

एकदन्तद्युतिसितः शंभो: सूनुः श्रियेस्तु वः ।

विद्याकन्द इत्रोवोद्भिन्ननवाङ्कुरमनोहरः ॥ २ ॥
 
.
 

श्रीधनददेवानाम् ।
 

89
 

गण्डस्थलीगलदमन्दमदप्रवाह-
90
 

माद्यहिद्विरेफमधुर स्वरदत्तकर्णः ।

हर्षादिवालसनिमीलितनेत्रयुग्मो

विघ्नच्छिदे भवतु भूतपतिर्गणेशः ॥ ३ ॥
 

आसीनगरप्राकारप्रशस्तेः ।
 
१३
 

90
विघ्नेशो वः स पायाद्विहतिषु जलधीन्पुष्कराग्रेण पीत्वा

यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योम्नि देवैः ।

क्वाप्यम्भः क्वापि विष्णुः क्वचन कमलभूः क्वाप्यनन्तः क्वचिच्छ्रीः

क्वाप्यौर्वः कापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसवाःत्त्वा: ॥ ४ ॥
 

हनूमतः ।
 

91
 

सानन्दं नन्दिहस्ताहतमुरजर वाहूतकौमारबाबर्हि-

त्रासान्नासाग्ररन्धंध्रं विशति फणिपतीतौ भोगसंकोचभा ज ।
जि ।
गण्डोड्डी नालिमाला मुखरितककुभस्ताण्डवे शूलपाणे-

र्
वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ ५ ॥
 

भवभूतेः ।