This page has not been fully proofread.

आशिषः
 
अथाशिषः ॥ ४ ॥
 
तत्र पूर्व गणेशः ।
 
87
 
दन्ताग्रनिर्भिन्न हिमाचलोर्वी-
रन्ध्रोत्थिताहीन्द्र मणिप्रभौधे ।
नागाननः स्तम्भधिया कपोलौ
घर्षन्पितृभ्यां हसितः पुनातु ॥ १ ॥
 
श्री गोविन्दराजदेवानाम् ।
 
88
 
एकदन्तद्युतिसितः शंभो: सूनुः श्रियेस्तु वः ।
विद्याकन्द इत्रोद्भिननवाङ्कुरमनोहरः ॥ २ ॥
 
.
 
श्रीधनददेवानाम् ।
 
89
 
गण्डस्थलीगलदमन्दमदप्रवाह-
90
 
माद्यहिरेफमधुर स्वरदत्तकर्णः ।
हर्षादिवालसनिमीलितनेत्रयुग्मो
विघ्नच्छिदे भवतु भूतपतिर्गणेशः ॥ ३ ॥
 
आसीनगरप्राकारप्रशस्तेः ।
 
१३
 
विघ्नेशो वः स पायाद्विहतिषु जलधीन्पुष्कराग्रेण पीत्वा
यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योम्नि देवैः ।
क्वाप्यम्भः क्वापि विष्णुः क्वचन कमलभूः क्वाप्यनन्तः क्वचिच्छ्रीः
क्वाप्यौर्वः कापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसवाः ॥ ४ ॥
 
हनूमतः ।
 
91
 
सानन्द नन्दिहस्ताहतमुरजर वाहूतकौमारबा-
त्रासान्नासाग्ररन्धं विशति फणिपती भोगसंकोचभा ज ।
गण्डोड्डी नालिमाला मुखरितककुभस्ताण्डवे शूलपाणे-
वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ ५ ॥
 
भवभूतेः ।