This page has been fully proofread once and needs a second look.

२६४
 
शार्ङ्गधरपद्धतिः
 
1720
 

ब्राह्मणाय धनुर्देयं खड्गं वै क्षत्रियाय च ।

वैश्याय दापयेत्कुन्तं गदां शुद्रस्य दापयेत् ॥ ७ ॥
 
1721
 

1721
धनुश्चक्रं च कुन्तं च खड्गं च च्छुरिका गढ़ा ।
दा ।
सप्तमं वाबाहुयुद्धं स्यादेवं युद्धानि सप्तधा ॥ ८ ॥
 
1722
 

1722
आचार्य: सप्तयुद्ध: स्याच्चतुर्युद्धस्तु भार्गवः ।

द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ॥ ९ ॥
 

1723
 

हस्तः पुनर्वसुः पुग्ष्यो रोहिणी चोत्तरात्रयम् ।

अनुराधाश्विनी चैत्र रेवती दशमी तथा ॥ १० ॥
 

1724
 

जन्मस्थे च तृतीये चपटे षष्ठे वै सप्तमे तथा ।

दशमैकादशे चन्द्रे सर्वकर्माणि कारयेत् ॥ ११ ॥
 

1725
 

तृतीया न्ञ्चमी चैव सप्तमी दशमी तथा ।

त्रयोदशी द्वादशी च तिथयस्तु शुभा मताः ॥ १२ ॥
 

1726
 

सूर्यवार: शुक्रवारीरो गुरुवारस्तथैव च ।

एतद्वारत्रयं धन्यं प्रारम्भे शस्त्रकर्मणाम् ॥ १३ ॥
 
1727
 

1727
एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत् ।

संतर्प्य दानहोमाभ्यां सुरान्वेद विधानतः ॥ १४ ॥
 

1728
 

ब्राह्मणान्भोजयेत्तत्र कुमारीश्चाप्यनेकशः ।

तापसानर्चयेद्भक्त्या ये चान्ये शिवयोगिनः ॥ १५ ॥