This page has not been fully proofread.

२६४
 
शार्ङ्गधरपद्धतिः
 
1720
 
ब्राह्मणाय धनुर्देयं खड्गं वै क्षत्रियाय च ।
वैश्याय दापयेत्कुन्तं गदां शुद्रस्य दापयेत् ॥ ७ ॥
 
1721
 
धनुचक्रं च कुन्तं च खगं च च्छुरिका गढ़ा ।
सप्तमं वाहुयुद्धं स्यादेवं युद्धानि सप्तधा ॥ ८ ॥
 
1722
 
आचार्य: सतयुद्ध: स्याचतुर्युद्धस्तु भार्गवः ।
द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ॥ ९ ॥
 
1723
 
हस्तः पुनर्वसुः पुग्यो रोहिणी चोत्तरात्रयम् ।
अनुराधाश्विनी चैत्र रेवती दशमी तथा ॥ १० ॥
 
1724
 
जन्मस्थे च तृतीये चपटे वै सप्तमे तथा ।
दशमैकादशे चन्द्रे सर्वकर्माणि कारयेत् ॥ ११ ॥
 
1725
 
तृतीया पन्चमी चैव सप्तमी दशमी तथा ।
त्रयोदशी द्वादशी च तिथयस्तु शुभा मताः ॥ १२ ॥
 
1726
 
सूर्यवार शुक्रवारी गुरुवारस्तथैव च ।
एतद्वारत्रयं धन्यं प्रारम्भ शस्त्रकर्मणाम् ॥ १३ ॥
 
1727
 
एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत् ।
संतर्प्य दानहोमाभ्यां सुरान्वेद विधानतः ॥ १४ ॥
 
1728
 
ब्राह्मणान्भोजयेत्तत्र कुमारीश्चाप्यनेकशः ।
तापसानर्चयेद्भक्त्या ये चान्ये शिवयोगिनः ॥ १५ ॥