This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

दशनचलखलीनः कुक्कुटस्कन्धबन्धः
किं

कि
टिवरकठिनोरुर्दूरगः स्यात्तुरङ्गः ॥ ११५ ॥
 

1713
 

विकसदसितनेत्रः स्निग्धगम्भीरहेष-

स्त्वरितचतुरगामी वायुत्रेवेगः सुसत्त्वः ।

सघनविपुलकायो भर्तुरादेशवर्ती
 

समरविजयसंपत्कारकः स्यात्तुरङ्गः ॥ ११६ ॥
 

शार्ङ्गधरस्यै
 
ते ।
--------------
अथ धनुर्वेदः ॥ ८० ॥
 

1714
 

ईश्वरोक्ताद्धनुर्वेदाद्व्यासस्यापि सुभाषितात् ।

पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया ॥ १ ॥
 

1715
 

विना शार्ङ्गधरं नान्यो
 
धनुर्वेदार्थतत्वचित् ।
यतः स्वप्ने निशि प्राप्ता
 
पनुर्वेदार्थतत्वचित् ।
शिवात्तत्त्वविचारणा ॥ २ ॥
 

1716
 

अतः संदेहडोदोलायां रोपणीयं न मानसन् ।

ग्रन्थेस्मिंश्चापचतुरे वरैर्वीरचिन्तामणौ क्वचित् ॥ ३ ॥
 
1717
 

1717
यस्याभ्यासप्रसादेन निष्पद्यन्ते धनुर्राः ।
 

जेतारः परसैन्यानां तस्याभ्यालोसो विधीयताम् ॥ ४ ॥
 

1718
 

एकोपि यत्र नगरे प्रसिद्ध स्था: स्याद्धनुर्धरः ।
 

ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ॥ ५॥

 
अथ धनुर्धारणविधिः ।
 

1719
 

आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते ।
 

लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ॥ ६ ॥
 
२६३