This page has been fully proofread once and needs a second look.

२६२
 
शार्ङ्गधरपद्धतिः
 
1706
 

अर्धप्रोस्थिता रेखा दृश्यन्ते यस्य वाजिनः ।
 

स्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥ १०९ ॥
 

1707
 
व्यङ्गलायां दशार्धेन वर्षाणां तस्य जीवितम् ।
जीवेत्रयोदशास्दानि यस्य स्यातुर

त्र्य
ङ्गुलायां दशार्धेन वर्षाणां तस्य जीवितम् ।
जीवेत्रयोदशाब्दानि यस्य स्याच्चतुरङ्गुला
॥ ११० ॥
 

1708
 

विनतः पूर्वकार्येन स्थूलजानुश्च यो हयः ।

शूनाक्षिकूटः स्तव्याब्धाक्षः स्वल्पायुः स प्रकीर्तितः ॥ १११ ॥
 

जयदत्तस्यैते ।
 

1709
 

माषाषष्टिर्द्विघ्ना मनुजकरियांणां पञ्च च निशा
 

यानां द्वात्रिंशत्खरकरभयोः पञ्चककृतिः ।
 

विरूपं तवाच्चायुर्वृषमहिषयोईदिर्द्वादश शुनः
 

स्मृतं छागादीनां दशकसहिताः षट् च ट् च परमम् ॥ ११२ ॥
 

म्स्यापि ।
 

 
योथौषधानि वाजिनां कृते ।
 

1710
 

व्योषाजाजिवेिडङ्गहिङ्गुकुटजत्वक्केतकीसैन्धवं

श्
यामासर्पदी व्प्यकाद्दशगुगंणं मांसं रसोनात्समम् ।

संघायाम्लर सैर्लभेत सततं यो विद्युदाख्यामिमां
 
सभिः

सप्तिः
सप्तगुणाधिको दिद्विदशन: स स्यादपास्यायान् ॥ ११३ ॥

विजुलीकुलम्य ।
 

1711
 

दूर्वा घृतं यत्रानीरं शिशिरं सर्वदा शुभम् ।
 

हरीतकी हिता नित्यं लवणं त्रिदिनान्तरे ॥ ११४ ॥
 

 
अथ परीक्षाश्रावानाम ।
 
म् ।
1712
 

असितखुरचतुष्क: श्यामलग्रन्थिपाद:
सवात

स्रवति
करसमीपे मूत्रधारां सवैवेगाम ।
 
म् ।