This page has not been fully proofread.

२६२
 
शार्ङ्गधरपद्धतिः
 
1706
 
अर्धप्रोयस्थिता रेखा दृश्यन्ते यस्य वाजिनः ।
 
नस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥ १०९ ॥
 
1707
 
व्यङ्गलायां दशार्धेन वर्षाणां तस्य जीवितम् ।
जीवेत्रयोदशास्दानि यस्य स्यातुरङ्गुला ॥ ११० ॥
 
1708
 
विनतः पूर्वकार्येन स्थूलजानुश्च यो हयः ।
शूनाक्षिकूटः स्तव्याक्षः स्वल्पायुः स प्रकीर्तितः ॥ १११ ॥
 
जयदत्तस्यैते ।
 
1709
 
समाषामनुजकरियां पञ्च च निशा
 
यानांद्वात्रिंशत्खरकरभयोः पञ्चककृतिः ।
 
विरूपं तवायुर्वृषमहिषयोईदिश शुनः
 
स्मृतं छागादीनां दशकसहिताः पट् च परमम् ॥ ११२ ॥
 
कम्यापि ।
 
अयोषधानि वाजिनां कृते ।
 
1710
 
व्योषाजाजिवेिडङ्गहिङ्गुकुटजत्वकेतकीसैन्धवं
३यामासर्वपदी व्यकाइशगुगं मांसं रसोनात्समम् ।
संघायाम्लर सैर्लभेत सततं यो विद्युदाख्यामिमां
 
सभिः सप्तगुणाधिको दिशन: स स्यादपास्यानयान् ॥ ११३ ॥
विजुलीकुलम्य ।
 
1711
 
दूर्वा घृतं यत्रानीरं शिशिरं सर्वदा शुभम् ।
 
हरीतकी हिता नित्यं लवणं त्रिदिनान्तरे ॥ ११४ ॥
 
अथ परीक्षाश्रानाम ।
 
1712
 
असितखुरचतुष्क: श्यामलग्रन्थिपाद:
सवात करसमीपे मूत्रधारां सवैगाम ।